B 72-7 Māṇḍūkyopaniṣad

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 72/7
Title: Māṇḍūkyopaniṣad
Dimensions: 13.5 x 8.5 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/4689
Remarks:


Reel No. B 72-7

Inventory No.: 34544

Title Māṇḍūkyopaniṣad

Subject Upanisad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 13.5 x 8.5 cm

Folios 5

Lines per Folio 6–7

Foliation figures in the lower right-hand margins of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/4689

Manuscript Features

Excerpts

Beginning

|| śrīmaṃgaḷmūrtīya(!) namaḥ || oṃ ||

(2) om ity etad akṣaram idaṃ sarvaṃ tasyo(3)pavyākhyānaṃ bhūtaṃ bhavad bhaviṣya(4)d iti sarvam oṃkāra eva yac cā(5)nyat trikālātītaṃ tad apy oṃkā(6)ra eva

sarvaṃ hy etad brahmāyam ā(2r1)tmā brahma so yam ātmā catuṣpāt (2)jāgaritasthāno bahiḥ prajñaḥ saptāṃ(3)ga ekonaviṃśatimukhaḥ sthūla(4)bhug vaiśvānaraḥ prathamaḥ pādaḥ || (fol. 1v1–2r4)

End

suṣuptaḥ (!) sthānaḥ prājño makā(4v1)ras tṛtīyāmātrāmiter apīter vā (2)minoti ha vā idaṃ sarvam apītiś ca bha(3)vati ya evaṃ veda || amātraś catu(4)rtho [ʼ]vyavahāryaḥ prapaṃcopaśamaḥ śi(5)vo ʼdvaita evaṃ oṃkāra tmaiva saṃ(6)vity ātmanātmānaṃ ya evaṃ veda || (fol. 4r6–4v6)

Colophon

iti māṃḍūkyopaniṣat saṃpūrṇaṃm (!) astu (2)||

śrīkṛṣṇārpaṇam astu || ❁ || ❁ || 

(3)bhadraṃ karṇebhiḥ śrṇuyāma devāḥ…(fol. 5r1–3)

Microfilm Details

Reel No. B 72/7

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 08-06-2004

Bibliography